Declension table of ?bhaiṣmakī

Deva

FeminineSingularDualPlural
Nominativebhaiṣmakī bhaiṣmakyau bhaiṣmakyaḥ
Vocativebhaiṣmaki bhaiṣmakyau bhaiṣmakyaḥ
Accusativebhaiṣmakīm bhaiṣmakyau bhaiṣmakīḥ
Instrumentalbhaiṣmakyā bhaiṣmakībhyām bhaiṣmakībhiḥ
Dativebhaiṣmakyai bhaiṣmakībhyām bhaiṣmakībhyaḥ
Ablativebhaiṣmakyāḥ bhaiṣmakībhyām bhaiṣmakībhyaḥ
Genitivebhaiṣmakyāḥ bhaiṣmakyoḥ bhaiṣmakīṇām
Locativebhaiṣmakyām bhaiṣmakyoḥ bhaiṣmakīṣu

Compound bhaiṣmaki - bhaiṣmakī -

Adverb -bhaiṣmaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria