Declension table of ?bhaiṣmaka

Deva

MasculineSingularDualPlural
Nominativebhaiṣmakaḥ bhaiṣmakau bhaiṣmakāḥ
Vocativebhaiṣmaka bhaiṣmakau bhaiṣmakāḥ
Accusativebhaiṣmakam bhaiṣmakau bhaiṣmakān
Instrumentalbhaiṣmakeṇa bhaiṣmakābhyām bhaiṣmakaiḥ bhaiṣmakebhiḥ
Dativebhaiṣmakāya bhaiṣmakābhyām bhaiṣmakebhyaḥ
Ablativebhaiṣmakāt bhaiṣmakābhyām bhaiṣmakebhyaḥ
Genitivebhaiṣmakasya bhaiṣmakayoḥ bhaiṣmakāṇām
Locativebhaiṣmake bhaiṣmakayoḥ bhaiṣmakeṣu

Compound bhaiṣmaka -

Adverb -bhaiṣmakam -bhaiṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria