Declension table of ?bhaiṣajyayajña

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyayajñaḥ bhaiṣajyayajñau bhaiṣajyayajñāḥ
Vocativebhaiṣajyayajña bhaiṣajyayajñau bhaiṣajyayajñāḥ
Accusativebhaiṣajyayajñam bhaiṣajyayajñau bhaiṣajyayajñān
Instrumentalbhaiṣajyayajñena bhaiṣajyayajñābhyām bhaiṣajyayajñaiḥ bhaiṣajyayajñebhiḥ
Dativebhaiṣajyayajñāya bhaiṣajyayajñābhyām bhaiṣajyayajñebhyaḥ
Ablativebhaiṣajyayajñāt bhaiṣajyayajñābhyām bhaiṣajyayajñebhyaḥ
Genitivebhaiṣajyayajñasya bhaiṣajyayajñayoḥ bhaiṣajyayajñānām
Locativebhaiṣajyayajñe bhaiṣajyayajñayoḥ bhaiṣajyayajñeṣu

Compound bhaiṣajyayajña -

Adverb -bhaiṣajyayajñam -bhaiṣajyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria