Declension table of ?bhaiṣajyasena

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyasenaḥ bhaiṣajyasenau bhaiṣajyasenāḥ
Vocativebhaiṣajyasena bhaiṣajyasenau bhaiṣajyasenāḥ
Accusativebhaiṣajyasenam bhaiṣajyasenau bhaiṣajyasenān
Instrumentalbhaiṣajyasenena bhaiṣajyasenābhyām bhaiṣajyasenaiḥ bhaiṣajyasenebhiḥ
Dativebhaiṣajyasenāya bhaiṣajyasenābhyām bhaiṣajyasenebhyaḥ
Ablativebhaiṣajyasenāt bhaiṣajyasenābhyām bhaiṣajyasenebhyaḥ
Genitivebhaiṣajyasenasya bhaiṣajyasenayoḥ bhaiṣajyasenānām
Locativebhaiṣajyasene bhaiṣajyasenayoḥ bhaiṣajyaseneṣu

Compound bhaiṣajyasena -

Adverb -bhaiṣajyasenam -bhaiṣajyasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria