Declension table of ?bhaiṣajyasamudgata

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyasamudgataḥ bhaiṣajyasamudgatau bhaiṣajyasamudgatāḥ
Vocativebhaiṣajyasamudgata bhaiṣajyasamudgatau bhaiṣajyasamudgatāḥ
Accusativebhaiṣajyasamudgatam bhaiṣajyasamudgatau bhaiṣajyasamudgatān
Instrumentalbhaiṣajyasamudgatena bhaiṣajyasamudgatābhyām bhaiṣajyasamudgataiḥ bhaiṣajyasamudgatebhiḥ
Dativebhaiṣajyasamudgatāya bhaiṣajyasamudgatābhyām bhaiṣajyasamudgatebhyaḥ
Ablativebhaiṣajyasamudgatāt bhaiṣajyasamudgatābhyām bhaiṣajyasamudgatebhyaḥ
Genitivebhaiṣajyasamudgatasya bhaiṣajyasamudgatayoḥ bhaiṣajyasamudgatānām
Locativebhaiṣajyasamudgate bhaiṣajyasamudgatayoḥ bhaiṣajyasamudgateṣu

Compound bhaiṣajyasamudgata -

Adverb -bhaiṣajyasamudgatam -bhaiṣajyasamudgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria