Declension table of ?bhaiṣajyasāra

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyasāraḥ bhaiṣajyasārau bhaiṣajyasārāḥ
Vocativebhaiṣajyasāra bhaiṣajyasārau bhaiṣajyasārāḥ
Accusativebhaiṣajyasāram bhaiṣajyasārau bhaiṣajyasārān
Instrumentalbhaiṣajyasāreṇa bhaiṣajyasārābhyām bhaiṣajyasāraiḥ bhaiṣajyasārebhiḥ
Dativebhaiṣajyasārāya bhaiṣajyasārābhyām bhaiṣajyasārebhyaḥ
Ablativebhaiṣajyasārāt bhaiṣajyasārābhyām bhaiṣajyasārebhyaḥ
Genitivebhaiṣajyasārasya bhaiṣajyasārayoḥ bhaiṣajyasārāṇām
Locativebhaiṣajyasāre bhaiṣajyasārayoḥ bhaiṣajyasāreṣu

Compound bhaiṣajyasāra -

Adverb -bhaiṣajyasāram -bhaiṣajyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria