Declension table of ?bhaiṣajyarāja

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyarājaḥ bhaiṣajyarājau bhaiṣajyarājāḥ
Vocativebhaiṣajyarāja bhaiṣajyarājau bhaiṣajyarājāḥ
Accusativebhaiṣajyarājam bhaiṣajyarājau bhaiṣajyarājān
Instrumentalbhaiṣajyarājena bhaiṣajyarājābhyām bhaiṣajyarājaiḥ bhaiṣajyarājebhiḥ
Dativebhaiṣajyarājāya bhaiṣajyarājābhyām bhaiṣajyarājebhyaḥ
Ablativebhaiṣajyarājāt bhaiṣajyarājābhyām bhaiṣajyarājebhyaḥ
Genitivebhaiṣajyarājasya bhaiṣajyarājayoḥ bhaiṣajyarājānām
Locativebhaiṣajyarāje bhaiṣajyarājayoḥ bhaiṣajyarājeṣu

Compound bhaiṣajyarāja -

Adverb -bhaiṣajyarājam -bhaiṣajyarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria