Declension table of bhaiṣajya

Deva

NeuterSingularDualPlural
Nominativebhaiṣajyam bhaiṣajye bhaiṣajyāni
Vocativebhaiṣajya bhaiṣajye bhaiṣajyāni
Accusativebhaiṣajyam bhaiṣajye bhaiṣajyāni
Instrumentalbhaiṣajyena bhaiṣajyābhyām bhaiṣajyaiḥ
Dativebhaiṣajyāya bhaiṣajyābhyām bhaiṣajyebhyaḥ
Ablativebhaiṣajyāt bhaiṣajyābhyām bhaiṣajyebhyaḥ
Genitivebhaiṣajyasya bhaiṣajyayoḥ bhaiṣajyānām
Locativebhaiṣajye bhaiṣajyayoḥ bhaiṣajyeṣu

Compound bhaiṣajya -

Adverb -bhaiṣajyam -bhaiṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria