Declension table of bhaiṣajya

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyaḥ bhaiṣajyau bhaiṣajyāḥ
Vocativebhaiṣajya bhaiṣajyau bhaiṣajyāḥ
Accusativebhaiṣajyam bhaiṣajyau bhaiṣajyān
Instrumentalbhaiṣajyena bhaiṣajyābhyām bhaiṣajyaiḥ bhaiṣajyebhiḥ
Dativebhaiṣajyāya bhaiṣajyābhyām bhaiṣajyebhyaḥ
Ablativebhaiṣajyāt bhaiṣajyābhyām bhaiṣajyebhyaḥ
Genitivebhaiṣajyasya bhaiṣajyayoḥ bhaiṣajyānām
Locativebhaiṣajye bhaiṣajyayoḥ bhaiṣajyeṣu

Compound bhaiṣajya -

Adverb -bhaiṣajyam -bhaiṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria