Declension table of ?bhaiṣaja

Deva

NeuterSingularDualPlural
Nominativebhaiṣajam bhaiṣaje bhaiṣajāni
Vocativebhaiṣaja bhaiṣaje bhaiṣajāni
Accusativebhaiṣajam bhaiṣaje bhaiṣajāni
Instrumentalbhaiṣajena bhaiṣajābhyām bhaiṣajaiḥ
Dativebhaiṣajāya bhaiṣajābhyām bhaiṣajebhyaḥ
Ablativebhaiṣajāt bhaiṣajābhyām bhaiṣajebhyaḥ
Genitivebhaiṣajasya bhaiṣajayoḥ bhaiṣajānām
Locativebhaiṣaje bhaiṣajayoḥ bhaiṣajeṣu

Compound bhaiṣaja -

Adverb -bhaiṣajam -bhaiṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria