Declension table of ?bhaiṣaja

Deva

MasculineSingularDualPlural
Nominativebhaiṣajaḥ bhaiṣajau bhaiṣajāḥ
Vocativebhaiṣaja bhaiṣajau bhaiṣajāḥ
Accusativebhaiṣajam bhaiṣajau bhaiṣajān
Instrumentalbhaiṣajena bhaiṣajābhyām bhaiṣajaiḥ bhaiṣajebhiḥ
Dativebhaiṣajāya bhaiṣajābhyām bhaiṣajebhyaḥ
Ablativebhaiṣajāt bhaiṣajābhyām bhaiṣajebhyaḥ
Genitivebhaiṣajasya bhaiṣajayoḥ bhaiṣajānām
Locativebhaiṣaje bhaiṣajayoḥ bhaiṣajeṣu

Compound bhaiṣaja -

Adverb -bhaiṣajam -bhaiṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria