Declension table of ?bhaiṣṇajya

Deva

MasculineSingularDualPlural
Nominativebhaiṣṇajyaḥ bhaiṣṇajyau bhaiṣṇajyāḥ
Vocativebhaiṣṇajya bhaiṣṇajyau bhaiṣṇajyāḥ
Accusativebhaiṣṇajyam bhaiṣṇajyau bhaiṣṇajyān
Instrumentalbhaiṣṇajyena bhaiṣṇajyābhyām bhaiṣṇajyaiḥ bhaiṣṇajyebhiḥ
Dativebhaiṣṇajyāya bhaiṣṇajyābhyām bhaiṣṇajyebhyaḥ
Ablativebhaiṣṇajyāt bhaiṣṇajyābhyām bhaiṣṇajyebhyaḥ
Genitivebhaiṣṇajyasya bhaiṣṇajyayoḥ bhaiṣṇajyānām
Locativebhaiṣṇajye bhaiṣṇajyayoḥ bhaiṣṇajyeṣu

Compound bhaiṣṇajya -

Adverb -bhaiṣṇajyam -bhaiṣṇajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria