Declension table of ?bhaiṣṇajā

Deva

FeminineSingularDualPlural
Nominativebhaiṣṇajā bhaiṣṇaje bhaiṣṇajāḥ
Vocativebhaiṣṇaje bhaiṣṇaje bhaiṣṇajāḥ
Accusativebhaiṣṇajām bhaiṣṇaje bhaiṣṇajāḥ
Instrumentalbhaiṣṇajayā bhaiṣṇajābhyām bhaiṣṇajābhiḥ
Dativebhaiṣṇajāyai bhaiṣṇajābhyām bhaiṣṇajābhyaḥ
Ablativebhaiṣṇajāyāḥ bhaiṣṇajābhyām bhaiṣṇajābhyaḥ
Genitivebhaiṣṇajāyāḥ bhaiṣṇajayoḥ bhaiṣṇajānām
Locativebhaiṣṇajāyām bhaiṣṇajayoḥ bhaiṣṇajāsu

Adverb -bhaiṣṇajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria