Declension table of ?bhaiṇḍakā

Deva

FeminineSingularDualPlural
Nominativebhaiṇḍakā bhaiṇḍake bhaiṇḍakāḥ
Vocativebhaiṇḍake bhaiṇḍake bhaiṇḍakāḥ
Accusativebhaiṇḍakām bhaiṇḍake bhaiṇḍakāḥ
Instrumentalbhaiṇḍakayā bhaiṇḍakābhyām bhaiṇḍakābhiḥ
Dativebhaiṇḍakāyai bhaiṇḍakābhyām bhaiṇḍakābhyaḥ
Ablativebhaiṇḍakāyāḥ bhaiṇḍakābhyām bhaiṇḍakābhyaḥ
Genitivebhaiṇḍakāyāḥ bhaiṇḍakayoḥ bhaiṇḍakānām
Locativebhaiṇḍakāyām bhaiṇḍakayoḥ bhaiṇḍakāsu

Adverb -bhaiṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria