Declension table of ?bhagnorudaṇḍā

Deva

FeminineSingularDualPlural
Nominativebhagnorudaṇḍā bhagnorudaṇḍe bhagnorudaṇḍāḥ
Vocativebhagnorudaṇḍe bhagnorudaṇḍe bhagnorudaṇḍāḥ
Accusativebhagnorudaṇḍām bhagnorudaṇḍe bhagnorudaṇḍāḥ
Instrumentalbhagnorudaṇḍayā bhagnorudaṇḍābhyām bhagnorudaṇḍābhiḥ
Dativebhagnorudaṇḍāyai bhagnorudaṇḍābhyām bhagnorudaṇḍābhyaḥ
Ablativebhagnorudaṇḍāyāḥ bhagnorudaṇḍābhyām bhagnorudaṇḍābhyaḥ
Genitivebhagnorudaṇḍāyāḥ bhagnorudaṇḍayoḥ bhagnorudaṇḍānām
Locativebhagnorudaṇḍāyām bhagnorudaṇḍayoḥ bhagnorudaṇḍāsu

Adverb -bhagnorudaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria