Declension table of ?bhagnorudaṇḍa

Deva

NeuterSingularDualPlural
Nominativebhagnorudaṇḍam bhagnorudaṇḍe bhagnorudaṇḍāni
Vocativebhagnorudaṇḍa bhagnorudaṇḍe bhagnorudaṇḍāni
Accusativebhagnorudaṇḍam bhagnorudaṇḍe bhagnorudaṇḍāni
Instrumentalbhagnorudaṇḍena bhagnorudaṇḍābhyām bhagnorudaṇḍaiḥ
Dativebhagnorudaṇḍāya bhagnorudaṇḍābhyām bhagnorudaṇḍebhyaḥ
Ablativebhagnorudaṇḍāt bhagnorudaṇḍābhyām bhagnorudaṇḍebhyaḥ
Genitivebhagnorudaṇḍasya bhagnorudaṇḍayoḥ bhagnorudaṇḍānām
Locativebhagnorudaṇḍe bhagnorudaṇḍayoḥ bhagnorudaṇḍeṣu

Compound bhagnorudaṇḍa -

Adverb -bhagnorudaṇḍam -bhagnorudaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria