Declension table of ?bhagnaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativebhagnaśṛṅgā bhagnaśṛṅge bhagnaśṛṅgāḥ
Vocativebhagnaśṛṅge bhagnaśṛṅge bhagnaśṛṅgāḥ
Accusativebhagnaśṛṅgām bhagnaśṛṅge bhagnaśṛṅgāḥ
Instrumentalbhagnaśṛṅgayā bhagnaśṛṅgābhyām bhagnaśṛṅgābhiḥ
Dativebhagnaśṛṅgāyai bhagnaśṛṅgābhyām bhagnaśṛṅgābhyaḥ
Ablativebhagnaśṛṅgāyāḥ bhagnaśṛṅgābhyām bhagnaśṛṅgābhyaḥ
Genitivebhagnaśṛṅgāyāḥ bhagnaśṛṅgayoḥ bhagnaśṛṅgāṇām
Locativebhagnaśṛṅgāyām bhagnaśṛṅgayoḥ bhagnaśṛṅgāsu

Adverb -bhagnaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria