Declension table of ?bhagnaśṛṅga

Deva

NeuterSingularDualPlural
Nominativebhagnaśṛṅgam bhagnaśṛṅge bhagnaśṛṅgāṇi
Vocativebhagnaśṛṅga bhagnaśṛṅge bhagnaśṛṅgāṇi
Accusativebhagnaśṛṅgam bhagnaśṛṅge bhagnaśṛṅgāṇi
Instrumentalbhagnaśṛṅgeṇa bhagnaśṛṅgābhyām bhagnaśṛṅgaiḥ
Dativebhagnaśṛṅgāya bhagnaśṛṅgābhyām bhagnaśṛṅgebhyaḥ
Ablativebhagnaśṛṅgāt bhagnaśṛṅgābhyām bhagnaśṛṅgebhyaḥ
Genitivebhagnaśṛṅgasya bhagnaśṛṅgayoḥ bhagnaśṛṅgāṇām
Locativebhagnaśṛṅge bhagnaśṛṅgayoḥ bhagnaśṛṅgeṣu

Compound bhagnaśṛṅga -

Adverb -bhagnaśṛṅgam -bhagnaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria