Declension table of ?bhagnayācñā

Deva

FeminineSingularDualPlural
Nominativebhagnayācñā bhagnayācñe bhagnayācñāḥ
Vocativebhagnayācñe bhagnayācñe bhagnayācñāḥ
Accusativebhagnayācñām bhagnayācñe bhagnayācñāḥ
Instrumentalbhagnayācñayā bhagnayācñābhyām bhagnayācñābhiḥ
Dativebhagnayācñāyai bhagnayācñābhyām bhagnayācñābhyaḥ
Ablativebhagnayācñāyāḥ bhagnayācñābhyām bhagnayācñābhyaḥ
Genitivebhagnayācñāyāḥ bhagnayācñayoḥ bhagnayācñānām
Locativebhagnayācñāyām bhagnayācñayoḥ bhagnayācñāsu

Adverb -bhagnayācñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria