Declension table of ?bhagnayācña

Deva

MasculineSingularDualPlural
Nominativebhagnayācñaḥ bhagnayācñau bhagnayācñāḥ
Vocativebhagnayācña bhagnayācñau bhagnayācñāḥ
Accusativebhagnayācñam bhagnayācñau bhagnayācñān
Instrumentalbhagnayācñena bhagnayācñābhyām bhagnayācñaiḥ bhagnayācñebhiḥ
Dativebhagnayācñāya bhagnayācñābhyām bhagnayācñebhyaḥ
Ablativebhagnayācñāt bhagnayācñābhyām bhagnayācñebhyaḥ
Genitivebhagnayācñasya bhagnayācñayoḥ bhagnayācñānām
Locativebhagnayācñe bhagnayācñayoḥ bhagnayācñeṣu

Compound bhagnayācña -

Adverb -bhagnayācñam -bhagnayācñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria