Declension table of ?bhagnavrata

Deva

MasculineSingularDualPlural
Nominativebhagnavrataḥ bhagnavratau bhagnavratāḥ
Vocativebhagnavrata bhagnavratau bhagnavratāḥ
Accusativebhagnavratam bhagnavratau bhagnavratān
Instrumentalbhagnavratena bhagnavratābhyām bhagnavrataiḥ bhagnavratebhiḥ
Dativebhagnavratāya bhagnavratābhyām bhagnavratebhyaḥ
Ablativebhagnavratāt bhagnavratābhyām bhagnavratebhyaḥ
Genitivebhagnavratasya bhagnavratayoḥ bhagnavratānām
Locativebhagnavrate bhagnavratayoḥ bhagnavrateṣu

Compound bhagnavrata -

Adverb -bhagnavratam -bhagnavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria