Declension table of ?bhagnaviṣāṇakā

Deva

FeminineSingularDualPlural
Nominativebhagnaviṣāṇakā bhagnaviṣāṇake bhagnaviṣāṇakāḥ
Vocativebhagnaviṣāṇake bhagnaviṣāṇake bhagnaviṣāṇakāḥ
Accusativebhagnaviṣāṇakām bhagnaviṣāṇake bhagnaviṣāṇakāḥ
Instrumentalbhagnaviṣāṇakayā bhagnaviṣāṇakābhyām bhagnaviṣāṇakābhiḥ
Dativebhagnaviṣāṇakāyai bhagnaviṣāṇakābhyām bhagnaviṣāṇakābhyaḥ
Ablativebhagnaviṣāṇakāyāḥ bhagnaviṣāṇakābhyām bhagnaviṣāṇakābhyaḥ
Genitivebhagnaviṣāṇakāyāḥ bhagnaviṣāṇakayoḥ bhagnaviṣāṇakānām
Locativebhagnaviṣāṇakāyām bhagnaviṣāṇakayoḥ bhagnaviṣāṇakāsu

Adverb -bhagnaviṣāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria