Declension table of ?bhagnasandhika

Deva

NeuterSingularDualPlural
Nominativebhagnasandhikam bhagnasandhike bhagnasandhikāni
Vocativebhagnasandhika bhagnasandhike bhagnasandhikāni
Accusativebhagnasandhikam bhagnasandhike bhagnasandhikāni
Instrumentalbhagnasandhikena bhagnasandhikābhyām bhagnasandhikaiḥ
Dativebhagnasandhikāya bhagnasandhikābhyām bhagnasandhikebhyaḥ
Ablativebhagnasandhikāt bhagnasandhikābhyām bhagnasandhikebhyaḥ
Genitivebhagnasandhikasya bhagnasandhikayoḥ bhagnasandhikānām
Locativebhagnasandhike bhagnasandhikayoḥ bhagnasandhikeṣu

Compound bhagnasandhika -

Adverb -bhagnasandhikam -bhagnasandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria