Declension table of ?bhagnasandhi

Deva

NeuterSingularDualPlural
Nominativebhagnasandhi bhagnasandhinī bhagnasandhīni
Vocativebhagnasandhi bhagnasandhinī bhagnasandhīni
Accusativebhagnasandhi bhagnasandhinī bhagnasandhīni
Instrumentalbhagnasandhinā bhagnasandhibhyām bhagnasandhibhiḥ
Dativebhagnasandhine bhagnasandhibhyām bhagnasandhibhyaḥ
Ablativebhagnasandhinaḥ bhagnasandhibhyām bhagnasandhibhyaḥ
Genitivebhagnasandhinaḥ bhagnasandhinoḥ bhagnasandhīnām
Locativebhagnasandhini bhagnasandhinoḥ bhagnasandhiṣu

Compound bhagnasandhi -

Adverb -bhagnasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria