Declension table of ?bhagnasandhi

Deva

MasculineSingularDualPlural
Nominativebhagnasandhiḥ bhagnasandhī bhagnasandhayaḥ
Vocativebhagnasandhe bhagnasandhī bhagnasandhayaḥ
Accusativebhagnasandhim bhagnasandhī bhagnasandhīn
Instrumentalbhagnasandhinā bhagnasandhibhyām bhagnasandhibhiḥ
Dativebhagnasandhaye bhagnasandhibhyām bhagnasandhibhyaḥ
Ablativebhagnasandheḥ bhagnasandhibhyām bhagnasandhibhyaḥ
Genitivebhagnasandheḥ bhagnasandhyoḥ bhagnasandhīnām
Locativebhagnasandhau bhagnasandhyoḥ bhagnasandhiṣu

Compound bhagnasandhi -

Adverb -bhagnasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria