Declension table of bhagnapratijña

Deva

NeuterSingularDualPlural
Nominativebhagnapratijñam bhagnapratijñe bhagnapratijñāni
Vocativebhagnapratijña bhagnapratijñe bhagnapratijñāni
Accusativebhagnapratijñam bhagnapratijñe bhagnapratijñāni
Instrumentalbhagnapratijñena bhagnapratijñābhyām bhagnapratijñaiḥ
Dativebhagnapratijñāya bhagnapratijñābhyām bhagnapratijñebhyaḥ
Ablativebhagnapratijñāt bhagnapratijñābhyām bhagnapratijñebhyaḥ
Genitivebhagnapratijñasya bhagnapratijñayoḥ bhagnapratijñānām
Locativebhagnapratijñe bhagnapratijñayoḥ bhagnapratijñeṣu

Compound bhagnapratijña -

Adverb -bhagnapratijñam -bhagnapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria