Declension table of ?bhagnapariṇāma

Deva

NeuterSingularDualPlural
Nominativebhagnapariṇāmam bhagnapariṇāme bhagnapariṇāmāni
Vocativebhagnapariṇāma bhagnapariṇāme bhagnapariṇāmāni
Accusativebhagnapariṇāmam bhagnapariṇāme bhagnapariṇāmāni
Instrumentalbhagnapariṇāmena bhagnapariṇāmābhyām bhagnapariṇāmaiḥ
Dativebhagnapariṇāmāya bhagnapariṇāmābhyām bhagnapariṇāmebhyaḥ
Ablativebhagnapariṇāmāt bhagnapariṇāmābhyām bhagnapariṇāmebhyaḥ
Genitivebhagnapariṇāmasya bhagnapariṇāmayoḥ bhagnapariṇāmānām
Locativebhagnapariṇāme bhagnapariṇāmayoḥ bhagnapariṇāmeṣu

Compound bhagnapariṇāma -

Adverb -bhagnapariṇāmam -bhagnapariṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria