Declension table of ?bhagnapādarkṣa

Deva

NeuterSingularDualPlural
Nominativebhagnapādarkṣam bhagnapādarkṣe bhagnapādarkṣāṇi
Vocativebhagnapādarkṣa bhagnapādarkṣe bhagnapādarkṣāṇi
Accusativebhagnapādarkṣam bhagnapādarkṣe bhagnapādarkṣāṇi
Instrumentalbhagnapādarkṣeṇa bhagnapādarkṣābhyām bhagnapādarkṣaiḥ
Dativebhagnapādarkṣāya bhagnapādarkṣābhyām bhagnapādarkṣebhyaḥ
Ablativebhagnapādarkṣāt bhagnapādarkṣābhyām bhagnapādarkṣebhyaḥ
Genitivebhagnapādarkṣasya bhagnapādarkṣayoḥ bhagnapādarkṣāṇām
Locativebhagnapādarkṣe bhagnapādarkṣayoḥ bhagnapādarkṣeṣu

Compound bhagnapādarkṣa -

Adverb -bhagnapādarkṣam -bhagnapādarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria