Declension table of ?bhagnapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativebhagnapṛṣṭhā bhagnapṛṣṭhe bhagnapṛṣṭhāḥ
Vocativebhagnapṛṣṭhe bhagnapṛṣṭhe bhagnapṛṣṭhāḥ
Accusativebhagnapṛṣṭhām bhagnapṛṣṭhe bhagnapṛṣṭhāḥ
Instrumentalbhagnapṛṣṭhayā bhagnapṛṣṭhābhyām bhagnapṛṣṭhābhiḥ
Dativebhagnapṛṣṭhāyai bhagnapṛṣṭhābhyām bhagnapṛṣṭhābhyaḥ
Ablativebhagnapṛṣṭhāyāḥ bhagnapṛṣṭhābhyām bhagnapṛṣṭhābhyaḥ
Genitivebhagnapṛṣṭhāyāḥ bhagnapṛṣṭhayoḥ bhagnapṛṣṭhānām
Locativebhagnapṛṣṭhāyām bhagnapṛṣṭhayoḥ bhagnapṛṣṭhāsu

Adverb -bhagnapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria