Declension table of ?bhagnapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativebhagnapṛṣṭham bhagnapṛṣṭhe bhagnapṛṣṭhāni
Vocativebhagnapṛṣṭha bhagnapṛṣṭhe bhagnapṛṣṭhāni
Accusativebhagnapṛṣṭham bhagnapṛṣṭhe bhagnapṛṣṭhāni
Instrumentalbhagnapṛṣṭhena bhagnapṛṣṭhābhyām bhagnapṛṣṭhaiḥ
Dativebhagnapṛṣṭhāya bhagnapṛṣṭhābhyām bhagnapṛṣṭhebhyaḥ
Ablativebhagnapṛṣṭhāt bhagnapṛṣṭhābhyām bhagnapṛṣṭhebhyaḥ
Genitivebhagnapṛṣṭhasya bhagnapṛṣṭhayoḥ bhagnapṛṣṭhānām
Locativebhagnapṛṣṭhe bhagnapṛṣṭhayoḥ bhagnapṛṣṭheṣu

Compound bhagnapṛṣṭha -

Adverb -bhagnapṛṣṭham -bhagnapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria