Declension table of ?bhagnamanasā

Deva

FeminineSingularDualPlural
Nominativebhagnamanasā bhagnamanase bhagnamanasāḥ
Vocativebhagnamanase bhagnamanase bhagnamanasāḥ
Accusativebhagnamanasām bhagnamanase bhagnamanasāḥ
Instrumentalbhagnamanasayā bhagnamanasābhyām bhagnamanasābhiḥ
Dativebhagnamanasāyai bhagnamanasābhyām bhagnamanasābhyaḥ
Ablativebhagnamanasāyāḥ bhagnamanasābhyām bhagnamanasābhyaḥ
Genitivebhagnamanasāyāḥ bhagnamanasayoḥ bhagnamanasānām
Locativebhagnamanasāyām bhagnamanasayoḥ bhagnamanasāsu

Adverb -bhagnamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria