Declension table of ?bhagnadarpa

Deva

MasculineSingularDualPlural
Nominativebhagnadarpaḥ bhagnadarpau bhagnadarpāḥ
Vocativebhagnadarpa bhagnadarpau bhagnadarpāḥ
Accusativebhagnadarpam bhagnadarpau bhagnadarpān
Instrumentalbhagnadarpeṇa bhagnadarpābhyām bhagnadarpaiḥ bhagnadarpebhiḥ
Dativebhagnadarpāya bhagnadarpābhyām bhagnadarpebhyaḥ
Ablativebhagnadarpāt bhagnadarpābhyām bhagnadarpebhyaḥ
Genitivebhagnadarpasya bhagnadarpayoḥ bhagnadarpāṇām
Locativebhagnadarpe bhagnadarpayoḥ bhagnadarpeṣu

Compound bhagnadarpa -

Adverb -bhagnadarpam -bhagnadarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria