Declension table of ?bhagnadaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativebhagnadaṃṣṭrā bhagnadaṃṣṭre bhagnadaṃṣṭrāḥ
Vocativebhagnadaṃṣṭre bhagnadaṃṣṭre bhagnadaṃṣṭrāḥ
Accusativebhagnadaṃṣṭrām bhagnadaṃṣṭre bhagnadaṃṣṭrāḥ
Instrumentalbhagnadaṃṣṭrayā bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrābhiḥ
Dativebhagnadaṃṣṭrāyai bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrābhyaḥ
Ablativebhagnadaṃṣṭrāyāḥ bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrābhyaḥ
Genitivebhagnadaṃṣṭrāyāḥ bhagnadaṃṣṭrayoḥ bhagnadaṃṣṭrāṇām
Locativebhagnadaṃṣṭrāyām bhagnadaṃṣṭrayoḥ bhagnadaṃṣṭrāsu

Adverb -bhagnadaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria