Declension table of ?bhagnadaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativebhagnadaṃṣṭram bhagnadaṃṣṭre bhagnadaṃṣṭrāṇi
Vocativebhagnadaṃṣṭra bhagnadaṃṣṭre bhagnadaṃṣṭrāṇi
Accusativebhagnadaṃṣṭram bhagnadaṃṣṭre bhagnadaṃṣṭrāṇi
Instrumentalbhagnadaṃṣṭreṇa bhagnadaṃṣṭrābhyām bhagnadaṃṣṭraiḥ
Dativebhagnadaṃṣṭrāya bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrebhyaḥ
Ablativebhagnadaṃṣṭrāt bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrebhyaḥ
Genitivebhagnadaṃṣṭrasya bhagnadaṃṣṭrayoḥ bhagnadaṃṣṭrāṇām
Locativebhagnadaṃṣṭre bhagnadaṃṣṭrayoḥ bhagnadaṃṣṭreṣu

Compound bhagnadaṃṣṭra -

Adverb -bhagnadaṃṣṭram -bhagnadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria