Declension table of ?bhagnaceṣṭa

Deva

NeuterSingularDualPlural
Nominativebhagnaceṣṭam bhagnaceṣṭe bhagnaceṣṭāni
Vocativebhagnaceṣṭa bhagnaceṣṭe bhagnaceṣṭāni
Accusativebhagnaceṣṭam bhagnaceṣṭe bhagnaceṣṭāni
Instrumentalbhagnaceṣṭena bhagnaceṣṭābhyām bhagnaceṣṭaiḥ
Dativebhagnaceṣṭāya bhagnaceṣṭābhyām bhagnaceṣṭebhyaḥ
Ablativebhagnaceṣṭāt bhagnaceṣṭābhyām bhagnaceṣṭebhyaḥ
Genitivebhagnaceṣṭasya bhagnaceṣṭayoḥ bhagnaceṣṭānām
Locativebhagnaceṣṭe bhagnaceṣṭayoḥ bhagnaceṣṭeṣu

Compound bhagnaceṣṭa -

Adverb -bhagnaceṣṭam -bhagnaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria