Declension table of ?bhagnaceṣṭa

Deva

MasculineSingularDualPlural
Nominativebhagnaceṣṭaḥ bhagnaceṣṭau bhagnaceṣṭāḥ
Vocativebhagnaceṣṭa bhagnaceṣṭau bhagnaceṣṭāḥ
Accusativebhagnaceṣṭam bhagnaceṣṭau bhagnaceṣṭān
Instrumentalbhagnaceṣṭena bhagnaceṣṭābhyām bhagnaceṣṭaiḥ bhagnaceṣṭebhiḥ
Dativebhagnaceṣṭāya bhagnaceṣṭābhyām bhagnaceṣṭebhyaḥ
Ablativebhagnaceṣṭāt bhagnaceṣṭābhyām bhagnaceṣṭebhyaḥ
Genitivebhagnaceṣṭasya bhagnaceṣṭayoḥ bhagnaceṣṭānām
Locativebhagnaceṣṭe bhagnaceṣṭayoḥ bhagnaceṣṭeṣu

Compound bhagnaceṣṭa -

Adverb -bhagnaceṣṭam -bhagnaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria