Declension table of ?bhagnabhāṇḍā

Deva

FeminineSingularDualPlural
Nominativebhagnabhāṇḍā bhagnabhāṇḍe bhagnabhāṇḍāḥ
Vocativebhagnabhāṇḍe bhagnabhāṇḍe bhagnabhāṇḍāḥ
Accusativebhagnabhāṇḍām bhagnabhāṇḍe bhagnabhāṇḍāḥ
Instrumentalbhagnabhāṇḍayā bhagnabhāṇḍābhyām bhagnabhāṇḍābhiḥ
Dativebhagnabhāṇḍāyai bhagnabhāṇḍābhyām bhagnabhāṇḍābhyaḥ
Ablativebhagnabhāṇḍāyāḥ bhagnabhāṇḍābhyām bhagnabhāṇḍābhyaḥ
Genitivebhagnabhāṇḍāyāḥ bhagnabhāṇḍayoḥ bhagnabhāṇḍānām
Locativebhagnabhāṇḍāyām bhagnabhāṇḍayoḥ bhagnabhāṇḍāsu

Adverb -bhagnabhāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria