Declension table of ?bhagnabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativebhagnabhāṇḍam bhagnabhāṇḍe bhagnabhāṇḍāni
Vocativebhagnabhāṇḍa bhagnabhāṇḍe bhagnabhāṇḍāni
Accusativebhagnabhāṇḍam bhagnabhāṇḍe bhagnabhāṇḍāni
Instrumentalbhagnabhāṇḍena bhagnabhāṇḍābhyām bhagnabhāṇḍaiḥ
Dativebhagnabhāṇḍāya bhagnabhāṇḍābhyām bhagnabhāṇḍebhyaḥ
Ablativebhagnabhāṇḍāt bhagnabhāṇḍābhyām bhagnabhāṇḍebhyaḥ
Genitivebhagnabhāṇḍasya bhagnabhāṇḍayoḥ bhagnabhāṇḍānām
Locativebhagnabhāṇḍe bhagnabhāṇḍayoḥ bhagnabhāṇḍeṣu

Compound bhagnabhāṇḍa -

Adverb -bhagnabhāṇḍam -bhagnabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria