Declension table of bhagnāśa

Deva

NeuterSingularDualPlural
Nominativebhagnāśam bhagnāśe bhagnāśāni
Vocativebhagnāśa bhagnāśe bhagnāśāni
Accusativebhagnāśam bhagnāśe bhagnāśāni
Instrumentalbhagnāśena bhagnāśābhyām bhagnāśaiḥ
Dativebhagnāśāya bhagnāśābhyām bhagnāśebhyaḥ
Ablativebhagnāśāt bhagnāśābhyām bhagnāśebhyaḥ
Genitivebhagnāśasya bhagnāśayoḥ bhagnāśānām
Locativebhagnāśe bhagnāśayoḥ bhagnāśeṣu

Compound bhagnāśa -

Adverb -bhagnāśam -bhagnāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria