Declension table of bhagnāśa

Deva

MasculineSingularDualPlural
Nominativebhagnāśaḥ bhagnāśau bhagnāśāḥ
Vocativebhagnāśa bhagnāśau bhagnāśāḥ
Accusativebhagnāśam bhagnāśau bhagnāśān
Instrumentalbhagnāśena bhagnāśābhyām bhagnāśaiḥ bhagnāśebhiḥ
Dativebhagnāśāya bhagnāśābhyām bhagnāśebhyaḥ
Ablativebhagnāśāt bhagnāśābhyām bhagnāśebhyaḥ
Genitivebhagnāśasya bhagnāśayoḥ bhagnāśānām
Locativebhagnāśe bhagnāśayoḥ bhagnāśeṣu

Compound bhagnāśa -

Adverb -bhagnāśam -bhagnāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria