Declension table of ?bhagnātman

Deva

MasculineSingularDualPlural
Nominativebhagnātmā bhagnātmānau bhagnātmānaḥ
Vocativebhagnātman bhagnātmānau bhagnātmānaḥ
Accusativebhagnātmānam bhagnātmānau bhagnātmanaḥ
Instrumentalbhagnātmanā bhagnātmabhyām bhagnātmabhiḥ
Dativebhagnātmane bhagnātmabhyām bhagnātmabhyaḥ
Ablativebhagnātmanaḥ bhagnātmabhyām bhagnātmabhyaḥ
Genitivebhagnātmanaḥ bhagnātmanoḥ bhagnātmanām
Locativebhagnātmani bhagnātmanoḥ bhagnātmasu

Compound bhagnātma -

Adverb -bhagnātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria