Declension table of ?bhagnāsthi_ā

Deva

FeminineSingularDualPlural
Nominativebhagnāsthi_ā bhagnāsthi_e bhagnāsthi_āḥ
Vocativebhagnāsthi_e bhagnāsthi_e bhagnāsthi_āḥ
Accusativebhagnāsthi_ām bhagnāsthi_e bhagnāsthi_āḥ
Instrumentalbhagnāsthi_ayā bhagnāsthi_ābhyām bhagnāsthi_ābhiḥ
Dativebhagnāsthi_āyai bhagnāsthi_ābhyām bhagnāsthi_ābhyaḥ
Ablativebhagnāsthi_āyāḥ bhagnāsthi_ābhyām bhagnāsthi_ābhyaḥ
Genitivebhagnāsthi_āyāḥ bhagnāsthi_ayoḥ bhagnāsthi_ānām
Locativebhagnāsthi_āyām bhagnāsthi_ayoḥ bhagnāsthi_āsu

Adverb -bhagnāsthi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria