Declension table of ?bhagnāsthi

Deva

MasculineSingularDualPlural
Nominativebhagnāsthiḥ bhagnāsthī bhagnāsthayaḥ
Vocativebhagnāsthe bhagnāsthī bhagnāsthayaḥ
Accusativebhagnāsthim bhagnāsthī bhagnāsthīn
Instrumentalbhagnāsthinā bhagnāsthibhyām bhagnāsthibhiḥ
Dativebhagnāsthaye bhagnāsthibhyām bhagnāsthibhyaḥ
Ablativebhagnāstheḥ bhagnāsthibhyām bhagnāsthibhyaḥ
Genitivebhagnāstheḥ bhagnāsthyoḥ bhagnāsthīnām
Locativebhagnāsthau bhagnāsthyoḥ bhagnāsthiṣu

Compound bhagnāsthi -

Adverb -bhagnāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria