Declension table of ?bhaginīya

Deva

MasculineSingularDualPlural
Nominativebhaginīyaḥ bhaginīyau bhaginīyāḥ
Vocativebhaginīya bhaginīyau bhaginīyāḥ
Accusativebhaginīyam bhaginīyau bhaginīyān
Instrumentalbhaginīyena bhaginīyābhyām bhaginīyaiḥ bhaginīyebhiḥ
Dativebhaginīyāya bhaginīyābhyām bhaginīyebhyaḥ
Ablativebhaginīyāt bhaginīyābhyām bhaginīyebhyaḥ
Genitivebhaginīyasya bhaginīyayoḥ bhaginīyānām
Locativebhaginīye bhaginīyayoḥ bhaginīyeṣu

Compound bhaginīya -

Adverb -bhaginīyam -bhaginīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria