Declension table of ?bhaginīsuta

Deva

MasculineSingularDualPlural
Nominativebhaginīsutaḥ bhaginīsutau bhaginīsutāḥ
Vocativebhaginīsuta bhaginīsutau bhaginīsutāḥ
Accusativebhaginīsutam bhaginīsutau bhaginīsutān
Instrumentalbhaginīsutena bhaginīsutābhyām bhaginīsutaiḥ bhaginīsutebhiḥ
Dativebhaginīsutāya bhaginīsutābhyām bhaginīsutebhyaḥ
Ablativebhaginīsutāt bhaginīsutābhyām bhaginīsutebhyaḥ
Genitivebhaginīsutasya bhaginīsutayoḥ bhaginīsutānām
Locativebhaginīsute bhaginīsutayoḥ bhaginīsuteṣu

Compound bhaginīsuta -

Adverb -bhaginīsutam -bhaginīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria