Declension table of bhaginīpati

Deva

MasculineSingularDualPlural
Nominativebhaginīpatiḥ bhaginīpatī bhaginīpatayaḥ
Vocativebhaginīpate bhaginīpatī bhaginīpatayaḥ
Accusativebhaginīpatim bhaginīpatī bhaginīpatīn
Instrumentalbhaginīpatinā bhaginīpatibhyām bhaginīpatibhiḥ
Dativebhaginīpataye bhaginīpatibhyām bhaginīpatibhyaḥ
Ablativebhaginīpateḥ bhaginīpatibhyām bhaginīpatibhyaḥ
Genitivebhaginīpateḥ bhaginīpatyoḥ bhaginīpatīnām
Locativebhaginīpatau bhaginīpatyoḥ bhaginīpatiṣu

Compound bhaginīpati -

Adverb -bhaginīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria