Declension table of ?bhagīrathopākhyāna

Deva

NeuterSingularDualPlural
Nominativebhagīrathopākhyānam bhagīrathopākhyāne bhagīrathopākhyānāni
Vocativebhagīrathopākhyāna bhagīrathopākhyāne bhagīrathopākhyānāni
Accusativebhagīrathopākhyānam bhagīrathopākhyāne bhagīrathopākhyānāni
Instrumentalbhagīrathopākhyānena bhagīrathopākhyānābhyām bhagīrathopākhyānaiḥ
Dativebhagīrathopākhyānāya bhagīrathopākhyānābhyām bhagīrathopākhyānebhyaḥ
Ablativebhagīrathopākhyānāt bhagīrathopākhyānābhyām bhagīrathopākhyānebhyaḥ
Genitivebhagīrathopākhyānasya bhagīrathopākhyānayoḥ bhagīrathopākhyānānām
Locativebhagīrathopākhyāne bhagīrathopākhyānayoḥ bhagīrathopākhyāneṣu

Compound bhagīrathopākhyāna -

Adverb -bhagīrathopākhyānam -bhagīrathopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria