Declension table of bhagīrathayaśas

Deva

FeminineSingularDualPlural
Nominativebhagīrathayaśāḥ bhagīrathayaśasau bhagīrathayaśasaḥ
Vocativebhagīrathayaśaḥ bhagīrathayaśasau bhagīrathayaśasaḥ
Accusativebhagīrathayaśasam bhagīrathayaśasau bhagīrathayaśasaḥ
Instrumentalbhagīrathayaśasā bhagīrathayaśobhyām bhagīrathayaśobhiḥ
Dativebhagīrathayaśase bhagīrathayaśobhyām bhagīrathayaśobhyaḥ
Ablativebhagīrathayaśasaḥ bhagīrathayaśobhyām bhagīrathayaśobhyaḥ
Genitivebhagīrathayaśasaḥ bhagīrathayaśasoḥ bhagīrathayaśasām
Locativebhagīrathayaśasi bhagīrathayaśasoḥ bhagīrathayaśaḥsu

Compound bhagīrathayaśas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria