Declension table of ?bhagavedanā

Deva

FeminineSingularDualPlural
Nominativebhagavedanā bhagavedane bhagavedanāḥ
Vocativebhagavedane bhagavedane bhagavedanāḥ
Accusativebhagavedanām bhagavedane bhagavedanāḥ
Instrumentalbhagavedanayā bhagavedanābhyām bhagavedanābhiḥ
Dativebhagavedanāyai bhagavedanābhyām bhagavedanābhyaḥ
Ablativebhagavedanāyāḥ bhagavedanābhyām bhagavedanābhyaḥ
Genitivebhagavedanāyāḥ bhagavedanayoḥ bhagavedanānām
Locativebhagavedanāyām bhagavedanayoḥ bhagavedanāsu

Adverb -bhagavedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria