Declension table of ?bhagavattva

Deva

NeuterSingularDualPlural
Nominativebhagavattvam bhagavattve bhagavattvāni
Vocativebhagavattva bhagavattve bhagavattvāni
Accusativebhagavattvam bhagavattve bhagavattvāni
Instrumentalbhagavattvena bhagavattvābhyām bhagavattvaiḥ
Dativebhagavattvāya bhagavattvābhyām bhagavattvebhyaḥ
Ablativebhagavattvāt bhagavattvābhyām bhagavattvebhyaḥ
Genitivebhagavattvasya bhagavattvayoḥ bhagavattvānām
Locativebhagavattve bhagavattvayoḥ bhagavattveṣu

Compound bhagavattva -

Adverb -bhagavattvam -bhagavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria